Original

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव ।विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ।अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥ २९ ॥

Segmented

तस्मिन् वृक्षे नरः कश्चिद् इन्धन-अर्थाय पार्थिव विचिन्वन् पूर्वम् आरूढः शुष्क-शाखम् वनस्पतिम् अ बुध्यमानौ तम् तत्र वृक्ष-स्थम् पन्नग-द्विजौ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इन्धन इन्धन pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
विचिन्वन् विचि pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
आरूढः आरुह् pos=va,g=m,c=1,n=s,f=part
शुष्क शुष्क pos=a,comp=y
शाखम् शाखा pos=n,g=m,c=2,n=s
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s
pos=i
बुध्यमानौ बुध् pos=va,g=m,c=1,n=d,f=part
तम् तद् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वृक्ष वृक्ष pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
द्विजौ द्विज pos=n,g=m,c=1,n=d