Original

मन्त्रिण ऊचुः ।शृणु राजन्यथास्माकं येनैतत्कथितं पुरा ।समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥ २८ ॥

Segmented

मन्त्रिण ऊचुः शृणु राजन् यथा नः येन एतत् कथितम् पुरा समागमम् द्विज-इन्द्रस्य पन्नग-इन्द्रस्य च अध्वनि

Analysis

Word Lemma Parse
मन्त्रिण मन्त्रिन् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
येन यद् pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
समागमम् समागम pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
pos=i
अध्वनि अध्वन् pos=n,g=m,c=7,n=s