Original

केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् ।श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥ २७ ॥

Segmented

केन दृष्टम् श्रुतम् च अपि भवताम् श्रोत्रम् आगतम् श्रुत्वा च अथ विधास्यामि पन्नग-अन्त-करीम् मतिम्

Analysis

Word Lemma Parse
केन pos=n,g=m,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
अथ अथ pos=i
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
पन्नग पन्नग pos=n,comp=y
अन्त अन्त pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s