Original

जनमेजय उवाच ।एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने ।संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥ २६ ॥

Segmented

जनमेजय उवाच एतत् तु श्रोतुम् इच्छामि अटव्याम् निर्जने वने संवादम् पन्नग-इन्द्रस्य काश्यपस्य च यत् तदा

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अटव्याम् अटवी pos=n,g=f,c=7,n=s
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
तदा तदा pos=i