Original

श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् ।अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥ २५ ॥

Segmented

श्रुत्वा च एतम् नृप-श्रेष्ठ पार्थिवस्य पराभवम् अस्य च ऋषेः उत्तङ्कस्य विधत्स्व यद् अनन्तरम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
पराभवम् पराभव pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
ऋषेः ऋषि pos=n,g=m,c=6,n=s
उत्तङ्कस्य उत्तङ्क pos=n,g=m,c=6,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s