Original

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम ।अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥ २४ ॥

Segmented

एतद् दृष्टम् श्रुतम् च अपि यथावन् नृप-सत्तम अस्माभिः निखिलम् सर्वम् कथितम् ते सु दारुणम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
यथावन् यथावत् pos=i
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
निखिलम् निखिल pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s