Original

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना ।ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥ २३ ॥

Segmented

प्रासाद-स्थम् यत्तम् अपि दग्धवान् विष-वह्निना ततस् त्वम् पुरुष-व्याघ्र विजयाय अभिषेचितः

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
दग्धवान् दह् pos=va,g=m,c=1,n=s,f=part
विष विष pos=n,comp=y
वह्निना वह्नि pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
अभिषेचितः अभिषेचय् pos=va,g=m,c=1,n=s,f=part