Original

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः ।तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥ २२ ॥

Segmented

तस्मिन् प्रतिगते विप्रे छद्मना उपेत्य तक्षकः तम् नृपम् नृपति-श्रेष्ठ पितरम् धार्मिकम् तव

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रतिगते प्रतिगम् pos=va,g=m,c=7,n=s,f=part
विप्रे विप्र pos=n,g=m,c=7,n=s
छद्मना छद्मन् pos=n,g=n,c=3,n=s
उपेत्य उपे pos=vi
तक्षकः तक्षक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
नृपति नृपति pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s