Original

स एवमुक्तो नागेन काश्यपो द्विपदां वरः ।लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥ २१ ॥

Segmented

स एवम् उक्तो नागेन काश्यपो द्विपदाम् वरः लब्ध्वा वित्तम् निववृते तक्षकाद् यावद् ईप्सितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
नागेन नाग pos=n,g=m,c=3,n=s
काश्यपो काश्यप pos=n,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
वित्तम् वित्त pos=n,g=n,c=2,n=s
निववृते निवृत् pos=v,p=3,n=s,l=lit
तक्षकाद् तक्षक pos=n,g=m,c=5,n=s
यावद् यावत् pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part