Original

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥ २० ॥

Segmented

यावद् धनम् प्रार्थयसे तस्माद् राजतः ततस् ऽधिकम् गृहाण मत्त एव त्वम् संनिवर्तस्व च अनघ

Analysis

Word Lemma Parse
यावद् यावत् pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
तस्माद् तद् pos=n,g=m,c=5,n=s
राजतः राजन् pos=n,g=m,c=5,n=s
ततस् ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
मत्त मद् pos=n,g=m,c=5,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
संनिवर्तस्व संनिवृत् pos=v,p=2,n=s,l=lot
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s