Original

ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः ।शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥ २ ॥

Segmented

ऋषेः तस्य तु पुत्रो ऽभूद् गवि जातो महा-यशाः शृङ्गी नाम महा-तेजाः तिग्म-वीर्यः ऽतिकोपनः

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
गवि गो pos=n,g=,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
शृङ्गी शृङ्गिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तिग्म तिग्म pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
ऽतिकोपनः अतिकोपन pos=a,g=m,c=1,n=s