Original

मन्त्रिण ऊचुः ।धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः ।तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥ १९ ॥

Segmented

मन्त्रिण ऊचुः धन-लिप्सुः अहम् तत्र यामि इति उक्तवान् च तेन सः तम् उवाच महात्मानम् मानयन् श्लक्ष्णया गिरा

Analysis

Word Lemma Parse
मन्त्रिण मन्त्रिन् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
धन धन pos=n,comp=y
लिप्सुः लिप्सु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
यामि या pos=v,p=1,n=s,l=lat
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
मानयन् मानय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s