Original

तक्षक उवाच ।किमर्थं तं मया दष्टं संजीवयितुमिच्छसि ।ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥ १८ ॥

Segmented

तक्षक उवाच किम् अर्थम् तम् मया दष्टम् संजीवयितुम् इच्छसि ब्रूहि कामम् अहम् ते ऽद्य दद्मि स्वम् वेश्म गम्यताम्

Analysis

Word Lemma Parse
तक्षक तक्षक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
दष्टम् दंश् pos=va,g=m,c=2,n=s,f=part
संजीवयितुम् संजीवय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कामम् काम pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
दद्मि दा pos=v,p=1,n=s,l=lat
स्वम् स्व pos=a,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot