Original

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥ १७ ॥

Segmented

गच्छामि अहम् तम् त्वरितः सद्यः कर्तुम् अपज्वरम् मया अभिपन्नम् तम् च अपि न सर्पो धर्षयिष्यति

Analysis

Word Lemma Parse
गच्छामि गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वरितः त्वरित pos=a,g=m,c=1,n=s
सद्यः सद्यस् pos=i
कर्तुम् कृ pos=vi
अपज्वरम् अपज्वर pos=a,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
अभिपन्नम् अभिपद् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
सर्पो सर्प pos=n,g=m,c=1,n=s
धर्षयिष्यति धर्षय् pos=v,p=3,n=s,l=lrt