Original

तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा ।तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ।क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ १५ ॥

Segmented

तम् ददर्श अथ नाग-इन्द्रः काश्यपम् तक्षकः तदा तम् अब्रवीत् पन्नग-इन्द्रः काश्यपम् त्वरितम् व्रजन् क्व भवान् त्वरितः याति किम् च कार्यम् चिकीर्षति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पन्नग पन्नग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
त्वरितः त्वरित pos=a,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat