Original

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते ।राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥ १४ ॥

Segmented

ततस् तस्मिन् तु दिवसे सप्तमे समुपस्थिते राज्ञः समीपम् ब्रह्मर्षिः काश्यपो गन्तुम् ऐच्छत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
दिवसे दिवस pos=n,g=m,c=7,n=s
सप्तमे सप्तम pos=a,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
काश्यपो काश्यप pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
ऐच्छत इष् pos=v,p=3,n=s,l=lan