Original

श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय ।यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥ १३ ॥

Segmented

श्रुत्वा तु तद् वचो घोरम् पिता ते जनमेजय यत्तो ऽभवत् परित्रस्तः तक्षकात् पन्नग-उत्तमात्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
परित्रस्तः परित्रस् pos=va,g=m,c=1,n=s,f=part
तक्षकात् तक्षक pos=n,g=m,c=5,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s