Original

स चापि मुनिशार्दूलः प्रेषयामास ते पितुः ।शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ।तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥ १२ ॥

Segmented

स च अपि मुनि-शार्दूलः प्रेषयामास ते पितुः शप्तो ऽसि मम पुत्रेण यत्तो भव महीपते तक्षकः त्वा महा-राज तेजसा सादयिष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
मुनि मुनि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
महीपते महीपति pos=n,g=m,c=8,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
सादयिष्यति सादय् pos=v,p=3,n=s,l=lrt