Original

इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् ।दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥ ११ ॥

Segmented

इति उक्त्वा प्रययौ तत्र पिता यत्र अस्य सो ऽभवत् दृष्ट्वा च पितरम् तस्मै शापम् तम् प्रत्यवेदयत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
पिता पितृ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
शापम् शाप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan