Original

अनागसि गुरौ यो मे मृतं सर्पमवासृजत् ।तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ।सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥ १० ॥

Segmented

अनागसि गुरौ यो मे मृतम् सर्पम् अवासृजत् तम् नागः तक्षकः क्रुद्धः तेजसा सादयिष्यति सप्तरात्राद् इतः पापम् पश्य मे तपसो बलम्

Analysis

Word Lemma Parse
अनागसि अनागस् pos=a,g=m,c=7,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
सर्पम् सर्प pos=n,g=m,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
नागः नाग pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
सादयिष्यति सादय् pos=v,p=3,n=s,l=lrt
सप्तरात्राद् सप्तरात्र pos=n,g=n,c=5,n=s
इतः pos=va,g=m,c=1,n=s,f=part
पापम् पाप pos=a,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s