Original

मन्त्रिण ऊचुः ।ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् ।मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥ १ ॥

Segmented

मन्त्रिण ऊचुः ततः स राजा राज-इन्द्र स्कन्धे तस्य भुजंगमम् मुनेः क्षुध्-क्षामः आसज्य स्व-पुरम् पुनः आययौ

Analysis

Word Lemma Parse
मन्त्रिण मन्त्रिन् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भुजंगमम् भुजंगम pos=n,g=m,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
क्षुध् क्षुध् pos=n,comp=y
क्षामः क्षाम pos=a,g=m,c=1,n=s
आसज्य आसञ्ज् pos=vi
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आययौ आया pos=v,p=3,n=s,l=lit