Original

ततः परमसंविग्ना स्वसा नागपतेस्तु सा ।अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥ ९ ॥

Segmented

ततः परम-संविग्ना स्वसा नाग-पत्युः तु सा अति दुःख-अन्विता वाचम् तम् उवाच एवम् अस्तु इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संविग्ना संविज् pos=va,g=f,c=1,n=s,f=part
स्वसा स्वसृ pos=n,g=f,c=1,n=s
नाग नाग pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
अति अति pos=i
दुःख दुःख pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i