Original

स तत्र समयं चक्रे भार्यया सह सत्तमः ।विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥ ७ ॥

Segmented

स तत्र समयम् चक्रे भार्यया सह सत्तमः विप्रियम् मे न कर्तव्यम् न च वाच्यम् कदाचन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
समयम् समय pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भार्यया भार्या pos=n,g=f,c=3,n=s
सह सह pos=i
सत्तमः सत्तम pos=a,g=m,c=1,n=s
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
कदाचन कदाचन pos=i