Original

ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् ।जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥ ५ ॥

Segmented

ततो वासगृहम् शुभ्रम् पन्नग-इन्द्रस्य संमतम् जगाम भार्याम् आदाय स्तूयमानो महा-ऋषिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वासगृहम् वासगृह pos=n,g=n,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
भार्याम् भार्या pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p