Original

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः ।जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥ ४ ॥

Segmented

तत्र मन्त्र-विदाम् श्रेष्ठः तपः-वृद्धः महा-व्रतः जग्राह पाणिम् धर्म-आत्मा विधि-मन्त्र-पुरस्कृतम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मन्त्र मन्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिम् पाणि pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विधि विधि pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
पुरस्कृतम् पुरस्कृ pos=va,g=n,c=2,n=s,f=part