Original

अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः ।ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥ ३८ ॥

Segmented

अस्ति एष गर्भः सुभगे तव वैश्वानर-उपमः ऋषिः परम-धर्म-आत्मा वेद-वेदाङ्ग-पारगः

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
वैश्वानर वैश्वानर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s