Original

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् ।यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥ ३७ ॥

Segmented

एवम् उक्तवान् तु स मुनिः भार्याम् वचनम् अब्रवीत् यत् युक्तम् अनुरूपम् च जरत्कारुः तपोधनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यत् यद् pos=n,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
pos=i
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s