Original

ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये ।इममव्यक्तरूपं मे गर्भमाधाय सत्तम ।कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥ ३६ ॥

Segmented

ज्ञातीनाम् हितम् इच्छन्ती भगवन् त्वा प्रसादये इमम् अव्यक्त-रूपम् मे गर्भम् आधाय सत्तम कथम् त्यक्त्वा महात्मा सन् गन्तुम् इच्छसि अनागसम्

Analysis

Word Lemma Parse
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
हितम् हित pos=n,g=n,c=2,n=s
इच्छन्ती इष् pos=va,g=f,c=1,n=s,f=part
भगवन् भगवत् pos=a,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
अव्यक्त अव्यक्त pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
सत्तम सत्तम pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
त्यक्त्वा त्यज् pos=vi
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
गन्तुम् गम् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
अनागसम् अनागस् pos=a,g=f,c=2,n=s