Original

त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् ।संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥ ३५ ॥

Segmented

त्वत्तो हि अपत्य-लाभेन ज्ञातीनाम् मे शिवम् भवेत् संप्रयोगो भवेन् न अयम् मम मोघः त्वया द्विज

Analysis

Word Lemma Parse
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
हि हि pos=i
अपत्य अपत्य pos=n,comp=y
लाभेन लाभ pos=n,g=m,c=3,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
शिवम् शिव pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
संप्रयोगो संप्रयोग pos=n,g=m,c=1,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मोघः मोघ pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
द्विज द्विज pos=n,g=m,c=8,n=s