Original

प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम ।तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः ॥ ३३ ॥

Segmented

प्रदाने कारणम् यत् च मम तुभ्यम् द्विजोत्तम तद् अलब्धवतीम् मन्दाम् किम् माम् वक्ष्यति वासुकिः

Analysis

Word Lemma Parse
प्रदाने प्रदान pos=n,g=n,c=7,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अलब्धवतीम् अलब्धवत् pos=a,g=f,c=2,n=s
मन्दाम् मन्द pos=a,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
वासुकिः वासुकि pos=n,g=m,c=1,n=s