Original

इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा ।जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥ ३० ॥

Segmented

इति उक्ता सा अनवद्याङ्गा प्रत्युवाच पतिम् तदा जरत्कारुम् जरत्कारुः चिन्ता-शोक-परायणा

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
अनवद्याङ्गा अनवद्याङ्ग pos=a,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
पतिम् पति pos=n,g=m,c=2,n=s
तदा तदा pos=i
जरत्कारुम् जरत्कारु pos=n,g=m,c=2,n=s
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
शोक शोक pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s