Original

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति ।जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥ ३ ॥

Segmented

प्रतिश्रुते तु नागेन भरिष्ये भगिनीम् इति जरत्कारुः तदा वेश्म भुजगस्य जगाम ह

Analysis

Word Lemma Parse
प्रतिश्रुते प्रतिश्रु pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
नागेन नाग pos=n,g=m,c=3,n=s
भरिष्ये भृ pos=v,p=1,n=s,l=lrt
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
इति इति pos=i
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
तदा तदा pos=i
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
भुजगस्य भुजग pos=n,g=m,c=6,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i