Original

उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः ।ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् ॥ २७ ॥

Segmented

उवाच भार्याम् इति उक्तवान् जरत्कारुः महा-तपाः ऋषिः कोप-समाविष्टः त्यक्तु-कामः भुजंगमाम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
भार्याम् भार्या pos=n,g=f,c=2,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
त्यक्तु त्यक्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
भुजंगमाम् भुजंगमा pos=n,g=f,c=2,n=s