Original

नावमानात्कृतवती तवाहं प्रतिबोधनम् ।धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥ २६ ॥

Segmented

न अवमानात् कृतवती ते अहम् प्रतिबोधनम् धर्म-लोपः न ते विप्र स्याद् इति एतत् कृतम् मया

Analysis

Word Lemma Parse
pos=i
अवमानात् अवमान pos=n,g=m,c=5,n=s
कृतवती कृ pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रतिबोधनम् प्रतिबोधन pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s