Original

न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् ।किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥ २४ ॥

Segmented

न च अपि अवमतस्य इह वस्तुम् रोचेत कस्यचित् किम् पुनः धर्म-शीलस्य मम वा मद्विधस्य वा

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अवमतस्य अवमन् pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
वस्तुम् वस् pos=vi
रोचेत रुच् pos=v,p=3,n=s,l=vidhilin
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
मद्विधस्य मद्विध pos=a,g=m,c=6,n=s
वा वा pos=i