Original

न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः ।अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥ २३ ॥

Segmented

न हि तेजो ऽस्ति वामोरु मयि सुप्ते विभावसोः अस्तम् गन्तुम् यथाकालम् इति मे हृदि वर्तते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तेजो तेजस् pos=n,g=n,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वामोरु वामोरू pos=n,g=f,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
सुप्ते स्वप् pos=va,g=m,c=7,n=s,f=part
विभावसोः विभावसु pos=n,g=m,c=6,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
यथाकालम् यथाकाल pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat