Original

अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे ।समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥ २२ ॥

Segmented

अवमानः प्रयुक्तो ऽयम् त्वया मम भुजंगमे समीपे ते न वत्स्यामि गमिष्यामि यथागतम्

Analysis

Word Lemma Parse
अवमानः अवमान pos=n,g=m,c=1,n=s
प्रयुक्तो प्रयुज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
भुजंगमे भुजंगमा pos=n,g=f,c=8,n=s
समीपे समीप pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यथागतम् यथागत pos=a,g=m,c=2,n=s