Original

प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः ।संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥ २० ॥

Segmented

प्रादुष्कृ-अग्निहोत्रः ऽयम् मुहूर्तो रम्य-दारुणः संध्या प्रवर्तते च इयम् पश्चिमायाम् दिशि प्रभो

Analysis

Word Lemma Parse
प्रादुष्कृ प्रादुष्कृ pos=va,comp=y,f=part
अग्निहोत्रः अग्निहोत्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मुहूर्तो मुहूर्त pos=n,g=m,c=1,n=s
रम्य रम्य pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
संध्या संध्या pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
पश्चिमायाम् पश्चिम pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s