Original

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम ।रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥ २ ॥

Segmented

भरिष्यामि च ते भार्याम् प्रतीच्छ इमाम् द्विजोत्तम रक्षणम् च करिष्ये ऽस्याः सर्व-शक्त्या तपोधन

Analysis

Word Lemma Parse
भरिष्यामि भृ pos=v,p=1,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽस्याः इदम् pos=n,g=f,c=6,n=s
सर्व सर्व pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s