Original

इति निश्चित्य मनसा जरत्कारुर्भुजंगमा ।तमृषिं दीप्ततपसं शयानमनलोपमम् ।उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥ १८ ॥

Segmented

इति निश्चित्य मनसा जरत्कारुः भुजंगमा तम् ऋषिम् दीप्त-तपसम् शयानम् अनल-उपमम् उवाच इदम् वचः श्लक्ष्णम् ततो मधुर-भाषिणी

Analysis

Word Lemma Parse
इति इति pos=i
निश्चित्य निश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
भुजंगमा भुजंगमा pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तपसम् तपस् pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
अनल अनल pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
ततो ततस् pos=i
मधुर मधुर pos=a,comp=y
भाषिणी भाषिन् pos=a,g=f,c=1,n=s