Original

कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः ।धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥ १६ ॥

Segmented

कोपो वा धर्म-शीलस्य धर्म-लोपः ऽथवा पुनः धर्म-लोपः गरीयान् वै स्याद् अत्र इति अकरोत् मनः

Analysis

Word Lemma Parse
कोपो कोप pos=n,g=m,c=1,n=s
वा वा pos=i
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
ऽथवा अथवा pos=i
पुनः पुनर् pos=i
धर्म धर्म pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
वै वै pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
इति इति pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=2,n=s