Original

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा ।दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥ १५ ॥

Segmented

किम् नु मे सुकृतम् भूयाद् भर्तुः उत्थापनम् न वा दुःख-शीलः हि धर्म-आत्मा कथम् न अस्य अपराध्नुयाम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
भूयाद् भू pos=v,p=3,n=s,l=ashirlin
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
उत्थापनम् उत्थापन pos=n,g=n,c=1,n=s
pos=i
वा वा pos=i
दुःख दुःख pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अपराध्नुयाम् अपराध् pos=v,p=1,n=s,l=vidhilin