Original

तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् ।अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ।वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥ १४ ॥

Segmented

तस्मिन् च सुप्ते विप्र-इन्द्रे सविता अस्तम् इयाद् गिरिम् अह्नः परिक्षये ब्रह्मन् ततस् सा अचिन्तयत् तदा वासुकेः भगिनी भीता धर्म-लोपात् मनस्विनी

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
सुप्ते स्वप् pos=va,g=m,c=7,n=s,f=part
विप्र विप्र pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
इयाद् pos=v,p=3,n=s,l=vidhilin
गिरिम् गिरि pos=n,g=m,c=2,n=s
अह्नः अहर् pos=n,g=n,c=6,n=s
परिक्षये परिक्षय pos=n,g=m,c=7,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वासुकेः वासुकि pos=n,g=m,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
लोपात् लोप pos=n,g=m,c=5,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s