Original

ततः कतिपयाहस्य जरत्कारुर्महातपाः ।उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥ १३ ॥

Segmented

ततः कतिपयाहस्य महा-तपाः उत्सङ्गे ऽस्याः शिरः कृत्वा सुष्वाप परिखिन्न-वत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कतिपयाहस्य जरत्कारु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
ऽस्याः इदम् pos=n,g=f,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
परिखिन्न परिखिद् pos=va,comp=y,f=part
वत् वत् pos=i