Original

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा ।भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥ ११ ॥

Segmented

ऋतु-काले ततः स्नाता कदाचिद् वासुकेः स्वसा भर्तारम् तम् यथान्यायम् उपतस्थे महा-मुनिम्

Analysis

Word Lemma Parse
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ततः ततस् pos=i
स्नाता स्ना pos=va,g=f,c=1,n=s,f=part
कदाचिद् कदाचिद् pos=i
वासुकेः वासुकि pos=n,g=m,c=6,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s