Original

तथैव सा च भर्तारं दुःखशीलमुपाचरत् ।उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥ १० ॥

Segmented

तथा एव सा च भर्तारम् दुःख-शीलम् उपाचरत् उपायैः श्वेतकाकीयैः प्रिय-कामा यशस्विनी

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सा तद् pos=n,g=f,c=1,n=s
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
दुःख दुःख pos=a,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
उपाचरत् उपचर् pos=v,p=3,n=s,l=lan
उपायैः उपाय pos=n,g=m,c=3,n=p
श्वेतकाकीयैः श्वेतकाकीय pos=a,g=m,c=3,n=p
प्रिय प्रिय pos=a,comp=y
कामा काम pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s