Original

सूत उवाच ।वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा ।सनामा तव कन्येयं स्वसा मे तपसान्विता ॥ १ ॥

Segmented

सूत उवाच वासुकिः तु अब्रवीत् वाक्यम् जरत्कारुम् ऋषिम् तदा सनामा तव कन्या इयम् स्वसा मे तपसा अन्विता

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वासुकिः वासुकि pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जरत्कारुम् जरत्कारु pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तदा तदा pos=i
सनामा सनामन् pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अन्विता अन्वित pos=a,g=f,c=1,n=s