Original

एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि ।अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ॥ ८ ॥

Segmented

एवंविधम् अहम् कुर्याम् निवेशम् प्राप्नुयाम् यदि अन्यथा न करिष्ये तु सत्यम् एतत् पितामहाः

Analysis

Word Lemma Parse
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
निवेशम् निवेश pos=n,g=m,c=2,n=s
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
अन्यथा अन्यथा pos=i
pos=i
करिष्ये कृ pos=v,p=1,n=s,l=lrt
तु तु pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पितामहाः पितामह pos=n,g=m,c=8,n=p