Original

एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः ।मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ॥ ५ ॥

Segmented

एवम् दृष्ट्वा तु भवतः शकुन्तान् इव लम्बतः मया निवर्तिता बुद्धिः ब्रह्मचर्यात् पितामहाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दृष्ट्वा दृश् pos=vi
तु तु pos=i
भवतः भवत् pos=a,g=m,c=2,n=p
शकुन्तान् शकुन्त pos=n,g=m,c=2,n=p
इव इव pos=i
लम्बतः लम्ब् pos=va,g=m,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
निवर्तिता निवर्तय् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ब्रह्मचर्यात् ब्रह्मचर्य pos=n,g=n,c=5,n=s
पितामहाः पितामह pos=n,g=m,c=8,n=p