Original

जरत्कारुरुवाच ।ममायं पितरो नित्यं हृद्यर्थः परिवर्तते ।ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥ ४ ॥

Segmented

जरत्कारुः उवाच मे अयम् पितरो नित्यम् हृदि अर्थः परिवर्तते ऊर्ध्वरेताः शरीरम् वै प्रापयेयम् अमुत्र वै

Analysis

Word Lemma Parse
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पितरो पितृ pos=n,g=m,c=8,n=p
नित्यम् नित्यम् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
ऊर्ध्वरेताः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
वै वै pos=i
प्रापयेयम् प्रापय् pos=v,p=1,n=s,l=vidhilin
अमुत्र अमुत्र pos=i
वै वै pos=i